The Sanskrit Reader Companion

Show Summary of Solutions

Input: yāvān artha_udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ

Sentence: यावान् अर्थ उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
यावान् अर्थः उद पाने सर्वतः सम्प्लुत उदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria